Not known Facts About bhairav kavach

Wiki Article



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः



भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो ।

महाकालोऽवतु च्छत्रं सैन्यं वै कालभैरवः

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

वायव्यां मां कपाली च नित्यं website पायात् सुरेश्वरः ॥



प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Report this wiki page